B 140-2 Merutantra

Template:IP

Manuscript culture infobox

Filmed in: B 140/2
Title: Merutantra
Dimensions: 33 x 14 cm x 517 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1703
Acc No.: NAK 1/1
Remarks:

Reel No. B 140/2

Inventory No. 38310

Title Merutantra

Remarks

Author Śiva

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/1

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya

yathā satsadi va bhāti na ca bhāti kadāpi sat ||
yasmin jñānena bhā sāti tasyai tasmai namo namaḥ ||

jalaṃ dhareṇa vijite surāsuranare khile ||
sūkṣmarūpena te sarve maharśe (!) śaraṇaṃ gatāḥ ||

divyāvyavdasahastrāṇi samādhisthaṃ vilokyataṃ ||
prārthitā cārccitā tes tu vāmadakṣinamārgibhiḥ || (fol. 1v1–3)

End

sahastraṃ prajaped rātrau sobhiṣṭaṃ kṣipram āpnuyāt ||
samāpya śobhane dyasre saṃbhojya dvijapuṃgagarvān ||

kuṃbhodakena karttāram abhiṣiṃcen manuṃ smaran ||
karttā ca dakṣiṇāṃ dadyā (!) puṣkaṃlaṃ toṣahetave ||

palānāṃ tu daśāṃśena mukhyaṃ vrāhmaṇabhojanaṃ ||
viṃśaty aṃśena madhyaṃ sthāc chatāṃśenā paraṃ smṛtaṃ ||

iti bho kathitaṃ devā, dīpadānaṃ mahīkṣituḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tatpṛcchata surottamā || (fol. 516v10–11, 517r1–2)

Colophon

|| iti śrīmahāmāyāmahākālānumate merutantre śivapraṇīte kārttavīryamantrakathanaṃ nāma paṃca triṃśaḥ prakāśaḥ ||    ||    ||

merau śivapraṇīte smin meruṇā prakaṭīkṛte ||
merubhūte ca tantrāṇāṃ mahīśa manunirṇayaḥ ||

❖ svasti śrīśākavarṣe 1703 āśvinamāse dhavalapakṣe mahādaśamītithau śravaṇanakṣatre vācaspativāre smin divase śrīmerutaṃtrasamāpto bhūtaḥ śrīkaparddārakālidāsena saṃgrahaḥ kṛtaḥ || (fol. 517r2–5)

Microfilm Details

Reel No. B 140/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 02-01-2006