B 140-2 Merutantra
Manuscript culture infobox
Filmed in: B 140/2
Title: Merutantra
Dimensions: 33 x 14 cm x 517 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1703
Acc No.: NAK 1/1
Remarks:
Reel No. B 140/2
Inventory No. 38310
Title Merutantra
Remarks
Author Śiva
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/1
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya
yathā satsadi va bhāti na ca bhāti kadāpi sat ||
yasmin jñānena bhā sāti tasyai tasmai namo namaḥ ||
jalaṃ dhareṇa vijite surāsuranare khile ||
sūkṣmarūpena te sarve maharśe (!) śaraṇaṃ gatāḥ ||
divyāvyavdasahastrāṇi samādhisthaṃ vilokyataṃ ||
prārthitā cārccitā tes tu vāmadakṣinamārgibhiḥ || (fol. 1v1–3)
End
sahastraṃ prajaped rātrau sobhiṣṭaṃ kṣipram āpnuyāt ||
samāpya śobhane dyasre saṃbhojya dvijapuṃgagarvān ||
kuṃbhodakena karttāram abhiṣiṃcen manuṃ smaran ||
karttā ca dakṣiṇāṃ dadyā (!) puṣkaṃlaṃ toṣahetave ||
palānāṃ tu daśāṃśena mukhyaṃ vrāhmaṇabhojanaṃ ||
viṃśaty aṃśena madhyaṃ sthāc chatāṃśenā paraṃ smṛtaṃ ||
iti bho kathitaṃ devā, dīpadānaṃ mahīkṣituḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tatpṛcchata surottamā || (fol. 516v10–11, 517r1–2)
Colophon
|| iti śrīmahāmāyāmahākālānumate merutantre śivapraṇīte kārttavīryamantrakathanaṃ nāma paṃca triṃśaḥ prakāśaḥ || || ||
merau śivapraṇīte smin meruṇā prakaṭīkṛte ||
merubhūte ca tantrāṇāṃ mahīśa manunirṇayaḥ ||
❖ svasti śrīśākavarṣe 1703 āśvinamāse dhavalapakṣe mahādaśamītithau śravaṇanakṣatre vācaspativāre smin divase śrīmerutaṃtrasamāpto bhūtaḥ śrīkaparddārakālidāsena saṃgrahaḥ kṛtaḥ || (fol. 517r2–5)
Microfilm Details
Reel No. B 140/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 02-01-2006